Shabd Roop of Anu (Ukarant Pulling)


What is Shabd Roop of Anu? Know below (शब्द रूप) shabd roop of anu in sanskrit grammar. अणु ke Ukarant Pulling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाअणुःअणूअणवः
द्वितीयाअणुम्अणूअणून्
तृतीयाअणुनाअणुभ्याम्अणुभिः
चर्तुथीअणवेअणुभ्याम्अणुभ्यः
पन्चमीअणोःअणुभ्याम्अणुभ्यः
षष्ठीअणोःअण्वोःअणूनाम्
सप्तमीअणौअण्वोःअणुषु
सम्बोधनहे अणोहे अणूहे अणवः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Ashv
(अश्व)
Asmad
(अस्मद्)
Atithi
(अतिथि - इकारान्त पुंल्लिंग)
Atma
(आत्मा - संज्ञा शब्द पुंल्लिंग)
Atman
(आत्मन् - संज्ञा शब्द पुंल्लिंग)
Awadhi
(अवधि - इकारान्त पुंल्लिंग)
Baal
(बाल)
Balak
(बालक - पुल्लिंग)
Balika
(बालिका - स्त्रीलिंग)
Bandar
(बन्दर)
Bandhu
(बन्धु - उकारान्त पुंल्लिंग)
Bhakt
(भक्त - अकारान्त पुंल्लिंग)
Bhakti
(भक्ति - इकारान्त स्त्रीलिंग)
Bhavya
(भाग्य - अकारान्त)
Bhawat
(भवत् - पुंल्लिंग)
Bhawat
(भवत् - स्त्रीलिंग)
Bhed
(भेड़)
Bhubhrat
(भूभृत्)
Bindu
(बिन्दु - उकारान्त पुंल्लिंग)
Buddhi
(बुद्धि - इकारान्त स्त्रीलिंग)
जानें कुछ नयी रोचक चीजे भी :